Original

वैशंपायन उवाच ।प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च ।प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः ।अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविशन् ॥ २६ ॥

Segmented

वैशंपायन उवाच प्रतिगृह्य तु तद् वाक्यम् नृपम् सर्वे प्रणम्य च प्रतस्थिरे ततो घोरम् वनम् तन् मनुज-ऋषभाः अर्धम् राज्यस्य सम्प्राप्य खाण्डवप्रस्थम् आविशन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रतिगृह्य प्रतिग्रह् pos=vi
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रणम्य प्रणम् pos=vi
pos=i
प्रतस्थिरे प्रस्था pos=v,p=3,n=p,l=lit
ततो ततस् pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
तन् तद् pos=n,g=n,c=2,n=s
मनुज मनुज pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
अर्धम् अर्ध pos=n,g=n,c=2,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
सम्प्राप्य सम्प्राप् pos=vi
खाण्डवप्रस्थम् खाण्डवप्रस्थ pos=n,g=m,c=2,n=s
आविशन् आविश् pos=v,p=3,n=p,l=lan