Original

न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् ।संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा ।अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविश ॥ २५ ॥

Segmented

न च वो वस् तत्र कश्चिद् शक्तः प्रबाधितुम् संरक्ष्यमाणान् पार्थेन त्रिदशान् इव वज्रिणा अर्धम् राज्यस्य सम्प्राप्य खाण्डवप्रस्थम् आविश

Analysis

Word Lemma Parse
pos=i
pos=i
वो त्वद् pos=n,g=,c=2,n=p
वस् वस् pos=va,g=m,c=2,n=p,f=part
तत्र तत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
प्रबाधितुम् प्रबाध् pos=vi
संरक्ष्यमाणान् संरक्ष् pos=va,g=m,c=2,n=p,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
इव इव pos=i
वज्रिणा वज्रिन् pos=n,g=m,c=3,n=s
अर्धम् अर्ध pos=n,g=n,c=2,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
सम्प्राप्य सम्प्राप् pos=vi
खाण्डवप्रस्थम् खाण्डवप्रस्थ pos=n,g=m,c=2,n=s
आविश आविश् pos=v,p=2,n=s,l=lot