Original

धृतराष्ट्र उवाच ।भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम ।पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश ॥ २४ ॥

Segmented

धृतराष्ट्र उवाच भ्रातृभिः सह कौन्तेय निबोध इदम् वचो मम पुनः वो विग्रहो मा भूत् खाण्डवप्रस्थम् आविश

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
पुनः पुनर् pos=i
वो त्वद् pos=n,g=,c=6,n=p
विग्रहो विग्रह pos=n,g=m,c=1,n=s
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
खाण्डवप्रस्थम् खाण्डवप्रस्थ pos=n,g=m,c=2,n=s
आविश आविश् pos=v,p=2,n=s,l=lot