Original

विश्रान्तास्ते महात्मानः कंचित्कालं महाबलाः ।आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च ॥ २३ ॥

Segmented

विश्रान्ताः ते महात्मानः कंचित् कालम् महा-बलाः आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च

Analysis

Word Lemma Parse
विश्रान्ताः विश्रम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
आहूता आह्वा pos=va,g=m,c=1,n=p,f=part
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
शांतनवेन शांतनव pos=n,g=m,c=3,n=s
pos=i