Original

कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते ।समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥ २२ ॥

Segmented

कृत्वा तु कुशल-प्रश्नम् सर्वेण नगरेण ते समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
तु तु pos=i
कुशल कुशल pos=n,comp=y
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
सर्वेण सर्व pos=n,g=n,c=3,n=s
नगरेण नगर pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
समाविशन्त समाविश् pos=v,p=3,n=p,l=lan
वेश्मानि वेश्मन् pos=n,g=n,c=2,n=p
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s