Original

ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः ।अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥ २१ ॥

Segmented

ततस् ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः अन्येषाम् च तद्-अर्हानाम् चक्रुः पाद-अभिवन्दनम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
तद् तद् pos=n,comp=y
अर्हानाम् अर्ह pos=a,g=m,c=6,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
पाद पाद pos=n,comp=y
अभिवन्दनम् अभिवन्दन pos=n,g=n,c=2,n=s