Original

यदि दत्तं यदि हुतं विद्यते यदि नस्तपः ।तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ॥ २० ॥

Segmented

यदि दत्तम् यदि हुतम् विद्यते यदि नः तपः तेन तिष्ठन्तु नगरे पाण्डवाः शरदाम् शतम्

Analysis

Word Lemma Parse
यदि यदि pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
यदि यदि pos=i
हुतम् हु pos=va,g=n,c=1,n=s,f=part
विद्यते विद् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
नः मद् pos=n,g=,c=6,n=p
तपः तपस् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
नगरे नगर pos=n,g=m,c=7,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शरदाम् शरद् pos=n,g=f,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s