Original

गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् ।न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ॥ २ ॥

Segmented

गमनम् च अपि युक्तम् स्याद् गृहम् एषाम् महात्मनाम् न तु तावन् मया युक्तम् एतद् वक्तुम् स्वयम् गिरा

Analysis

Word Lemma Parse
गमनम् गमन pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
गृहम् गृह pos=n,g=n,c=2,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
pos=i
तु तु pos=i
तावन् तावत् pos=i
मया मद् pos=n,g=,c=3,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
वक्तुम् वच् pos=vi
स्वयम् स्वयम् pos=i
गिरा गिर् pos=n,g=f,c=3,n=s