Original

किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् ।यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ॥ १९ ॥

Segmented

किम् नु न अद्य कृतम् तावत् सर्वेषाम् नः परम् प्रियम् यन् नः कुन्ती-सुताः वीरा भर्तारः पुनः आगताः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
pos=i
अद्य अद्य pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तावत् तावत् pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
परम् पर pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
यन् यत् pos=i
नः मद् pos=n,g=,c=6,n=p
कुन्ती कुन्ती pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
भर्तारः भर्तृ pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
आगताः आगम् pos=va,g=m,c=1,n=p,f=part