Original

अद्य पाण्डुर्महाराजो वनादिव वनप्रियः ।आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः ॥ १८ ॥

Segmented

अद्य पाण्डुः महा-राजः वनाद् इव वन-प्रियः आगतः प्रियम् अस्माकम् चिकीर्षुः न अत्र संशयः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
वनाद् वन pos=n,g=n,c=5,n=s
इव इव pos=i
वन वन pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s