Original

अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् ।यो नः स्वानिव दायादान्धर्मेण परिरक्षति ॥ १७ ॥

Segmented

अयम् स पुरुष-व्याघ्रः पुनः आयाति धर्म-विद् यो नः स्वान् इव दायादान् धर्मेण परिरक्षति

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आयाति आया pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
इव इव pos=i
दायादान् दायाद pos=n,g=m,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
परिरक्षति परिरक्ष् pos=v,p=3,n=s,l=lat