Original

तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः ।उदीरिता अशृण्वंस्ते पाण्डवा हृदयंगमाः ॥ १६ ॥

Segmented

तत उच्चावचा वाचः प्रियाः प्रिय-चिकीर्षुभिः उदीरिता अशृण्वन् ते पाण्डवा हृदयंगमाः

Analysis

Word Lemma Parse
तत ततस् pos=i
उच्चावचा उच्चावच pos=a,g=f,c=1,n=p
वाचः वाच् pos=n,g=f,c=1,n=p
प्रियाः प्रिय pos=a,g=f,c=1,n=p
प्रिय प्रिय pos=a,comp=y
चिकीर्षुभिः चिकीर्षु pos=a,g=m,c=3,n=p
उदीरिता उदीरय् pos=va,g=f,c=2,n=p,f=part
अशृण्वन् श्रु pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
हृदयंगमाः हृदयंगम pos=a,g=f,c=2,n=p