Original

कौतूहलेन नगरं दीर्यमाणमिवाभवत् ।यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः ॥ १५ ॥

Segmented

कौतूहलेन नगरम् दीर्यमाणम् इव अभवत् यत्र ते पुरुष-व्याघ्राः शोक-दुःख-विनाशनाः

Analysis

Word Lemma Parse
कौतूहलेन कौतूहल pos=n,g=n,c=3,n=s
नगरम् नगर pos=n,g=n,c=1,n=s
दीर्यमाणम् दृ pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
शोक शोक pos=n,comp=y
दुःख दुःख pos=n,comp=y
विनाशनाः विनाशन pos=a,g=m,c=1,n=p