Original

तैस्ते परिवृता वीराः शोभमाना महारथाः ।नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥ १४ ॥

Segmented

तैः ते परिवृता वीराः शोभमाना महा-रथाः नगरम् हास्तिनपुरम् शनैः प्रविविशुः तदा

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
परिवृता परिवृ pos=va,g=m,c=1,n=p,f=part
वीराः वीर pos=n,g=m,c=1,n=p
शोभमाना शुभ् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
नगरम् नगर pos=n,g=n,c=2,n=s
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
शनैः शनैस् pos=i
प्रविविशुः प्रविश् pos=v,p=3,n=p,l=lit
तदा तदा pos=i