Original

विकर्णं च महेष्वासं चित्रसेनं च भारत ।द्रोणं च परमेष्वासं गौतमं कृपमेव च ॥ १३ ॥

Segmented

विकर्णम् च महा-इष्वासम् चित्रसेनम् च भारत द्रोणम् च परम-इष्वासम् गौतमम् कृपम् एव च

Analysis

Word Lemma Parse
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
परम परम pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
गौतमम् गौतम pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i