Original

श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः ।प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ॥ १२ ॥

Segmented

श्रुत्वा च उपस्थितान् वीरान् धृतराष्ट्रो ऽपि कौरवः प्रतिग्रहाय पाण्डूनाम् प्रेषयामास कौरवान्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
उपस्थितान् उपस्था pos=va,g=m,c=2,n=p,f=part
वीरान् वीर pos=n,g=m,c=2,n=p
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
कौरवः कौरव pos=n,g=m,c=1,n=s
प्रतिग्रहाय प्रतिग्रह pos=n,g=m,c=4,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
कौरवान् कौरव pos=n,g=m,c=2,n=p