Original

वैशंपायन उवाच ।ततस्ते समनुज्ञाता द्रुपदेन महात्मना ।पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ॥ १० ॥

Segmented

वैशंपायन उवाच ततस् ते समनुज्ञाता द्रुपदेन महात्मना पाण्डवाः च एव कृष्णः च विदुरः च महामतिः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
समनुज्ञाता समनुज्ञा pos=va,g=m,c=1,n=p,f=part
द्रुपदेन द्रुपद pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महामतिः महामति pos=a,g=m,c=1,n=s