Original

द्रुपद उवाच ।एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् ।ममापि परमो हर्षः संबन्धेऽस्मिन्कृते विभो ॥ १ ॥

Segmented

द्रुपद उवाच एवम् एतन् महा-प्राज्ञैः यथा आत्थ विदुर अद्य माम् मे अपि परमो हर्षः संबन्धे ऽस्मिन् कृते विभो

Analysis

Word Lemma Parse
द्रुपद द्रुपद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतन् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
विदुर विदुर pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
माम् मद् pos=n,g=,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
परमो परम pos=a,g=m,c=1,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
संबन्धे सम्बन्ध pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
विभो विभु pos=a,g=m,c=8,n=s