Original

स चापि प्रतिजग्राह धर्मेण विदुरं ततः ।चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ॥ ९ ॥

Segmented

स च अपि प्रतिजग्राह धर्मेण विदुरम् ततः चक्रतुः च यथान्यायम् कुशल-प्रश्न-संविदम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
धर्मेण धर्म pos=n,g=m,c=3,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
ततः ततस् pos=i
चक्रतुः कृ pos=v,p=3,n=d,l=lit
pos=i
यथान्यायम् यथान्यायम् pos=i
कुशल कुशल pos=n,comp=y
प्रश्न प्रश्न pos=n,comp=y
संविदम् संविद् pos=n,g=f,c=2,n=s