Original

तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः ।द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ॥ ८ ॥

Segmented

तत्र गत्वा स धर्म-ज्ञः सर्व-शास्त्र-विशारदः द्रुपदम् न्यायतो राजन् संयुक्तम् उपतस्थिवान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गत्वा गम् pos=vi
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
न्यायतो न्याय pos=n,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
उपतस्थिवान् उपस्था pos=va,g=m,c=1,n=s,f=part