Original

वैशंपायन उवाच ।ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् ।सकाशं यज्ञसेनस्य पाण्डवानां च भारत ॥ ७ ॥

Segmented

वैशंपायन उवाच ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् सकाशम् यज्ञसेनस्य पाण्डवानाम् च भारत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
विदुरो विदुर pos=n,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
सकाशम् सकाश pos=n,g=m,c=2,n=s
यज्ञसेनस्य यज्ञसेन pos=n,g=m,c=6,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s