Original

दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः ।दिष्ट्या मम परं दुःखमपनीतं महाद्युते ॥ ६ ॥

Segmented

दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः दिष्ट्या मम परम् दुःखम् अपनीतम् महा-द्युति

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
वर्धामहे वृध् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
शान्तः शम् pos=va,g=m,c=1,n=s,f=part
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
अपनीतम् अपनी pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s