Original

दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा ।दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ॥ ५ ॥

Segmented

दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा दिष्ट्या द्रुपद-कन्याम् च लब्धवन्तो महा-रथाः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
पार्था पार्थ pos=n,g=m,c=1,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
द्रुपद द्रुपद pos=n,comp=y
कन्याम् कन्या pos=n,g=f,c=2,n=s
pos=i
लब्धवन्तो लभ् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p