Original

क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् ।तया च देवरूपिण्या कृष्णया सह भारत ॥ ४ ॥

Segmented

क्षत्तः आनय गच्छ एतान् सह मात्रा सु सत्कृतान् तया च देव-रूपिन् कृष्णया सह भारत

Analysis

Word Lemma Parse
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
आनय आनी pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
एतान् एतद् pos=n,g=m,c=2,n=p
सह सह pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
सु सु pos=i
सत्कृतान् सत्कृ pos=va,g=m,c=2,n=p,f=part
तया तद् pos=n,g=f,c=3,n=s
pos=i
देव देव pos=n,comp=y
रूपिन् रूपिन् pos=a,g=f,c=3,n=s
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s