Original

विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु ।ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ।आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ॥ २५ ॥

Segmented

विसृष्टेषु त्वया राजन् पाण्डवेषु महात्मसु ततो ऽहम् प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया

Analysis

Word Lemma Parse
विसृष्टेषु विसृज् pos=va,g=m,c=7,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
प्रेषयिष्यामि प्रेषय् pos=v,p=1,n=s,l=lrt
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
शीघ्रगान् शीघ्रग pos=n,g=m,c=2,n=p
आगमिष्यन्ति आगम् pos=v,p=3,n=p,l=lrt
कौन्तेयाः कौन्तेय pos=n,g=m,c=1,n=p
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
सह सह pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s