Original

स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् ।गमनं सहदाराणामेतदागमनं मम ॥ २४ ॥

Segmented

स भवान् पाण्डु-पुत्राणाम् आज्ञापयतु माचिरम् गमनम् सह दाराणाम् एतद् आगमनम् मम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
आज्ञापयतु आज्ञापय् pos=v,p=3,n=s,l=lot
माचिरम् माचिरम् pos=i
गमनम् गमन pos=n,g=n,c=2,n=s
सह सह pos=i
दाराणाम् दार pos=n,g=m,c=6,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
आगमनम् आगमन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s