Original

कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः ।द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः ॥ २३ ॥

Segmented

कृष्णाम् अपि च पाञ्चालीम् सर्वाः कुरु-वर-स्त्रियः द्रष्टु-कामाः प्रतीक्षन्ते पुरम् च विषयम् च नः

Analysis

Word Lemma Parse
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
अपि अपि pos=i
pos=i
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
कुरु कुरु pos=n,comp=y
वर वर pos=a,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
द्रष्टु द्रष्टु pos=n,comp=y
कामाः काम pos=n,g=f,c=1,n=p
प्रतीक्षन्ते प्रतीक्ष् pos=v,p=3,n=p,l=lat
पुरम् पुर pos=n,g=n,c=1,n=s
pos=i
विषयम् विषय pos=n,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p