Original

विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः ।उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा ॥ २२ ॥

Segmented

विप्रोषिता दीर्घ-कालम् इमे च अपि नर-ऋषभाः उत्सुका नगरम् द्रष्टुम् भविष्यन्ति पृथा तथा

Analysis

Word Lemma Parse
विप्रोषिता विप्रवस् pos=va,g=m,c=1,n=p,f=part
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
इमे इदम् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
उत्सुका उत्सुक pos=a,g=m,c=1,n=p
नगरम् नगर pos=n,g=n,c=2,n=s
द्रष्टुम् दृश् pos=vi
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
पृथा पृथा pos=n,g=f,c=1,n=s
तथा तथा pos=i