Original

एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् ।द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् ॥ २१ ॥

Segmented

एतद् विदित्वा तु भवान् प्रस्थापयतु पाण्डवान् द्रष्टुम् हि पाण्डु-दायादान् त्वरन्ते कुरवो भृशम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
विदित्वा विद् pos=vi
तु तु pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
प्रस्थापयतु प्रस्थापय् pos=v,p=3,n=s,l=lot
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
द्रष्टुम् दृश् pos=vi
हि हि pos=i
पाण्डु पाण्डु pos=n,comp=y
दायादान् दायाद pos=n,g=m,c=2,n=p
त्वरन्ते त्वर् pos=v,p=3,n=p,l=lat
कुरवो कुरु pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i