Original

यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः ।तथैव धर्मतः सर्वे मम पुत्रा न संशयः ॥ २ ॥

Segmented

यथा एव पाण्डोः ते वीराः कुन्ती-पुत्राः महा-रथाः तथा एव धर्मतः सर्वे मम पुत्रा न संशयः

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
सर्वे सर्व pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s