Original

भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव ।समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ॥ १८ ॥

Segmented

भारद्वाजो महा-इष्वासः द्रोणः प्रिय-सखः ते समाश्लेषम् उपेत्य त्वाम् कुशलम् परिपृच्छति

Analysis

Word Lemma Parse
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
सखः सख pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समाश्लेषम् समाश्लेष pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
परिपृच्छति परिप्रच्छ् pos=v,p=3,n=s,l=lat