Original

तथा भीष्मः शांतनवः कौरवैः सह सर्वशः ।कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ॥ १७ ॥

Segmented

तथा भीष्मः शांतनवः कौरवैः सह सर्वशः कुशलम् त्वाम् महा-प्राज्ञः सर्वतः परिपृच्छति

Analysis

Word Lemma Parse
तथा तथा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
कौरवैः कौरव pos=n,g=m,c=3,n=p
सह सह pos=i
सर्वशः सर्वशस् pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सर्वतः सर्वतस् pos=i
परिपृच्छति परिप्रच्छ् pos=v,p=3,n=s,l=lat