Original

अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः ।प्रीतिमांस्ते दृढं चापि संबन्धेन नराधिप ॥ १६ ॥

Segmented

अब्रवीत् कुशलम् राजन् प्रीयमाणः पुनः पुनः प्रीतिमान् ते दृढम् च अपि संबन्धेन नराधिप

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुशलम् कुशल pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रीयमाणः प्री pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दृढम् दृढम् pos=i
pos=i
अपि अपि pos=i
संबन्धेन सम्बन्ध pos=n,g=m,c=3,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s