Original

राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम ।धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ॥ १५ ॥

Segmented

राजञ् शृणु सह अमात्यः स पुत्रः च वचो मम धृतराष्ट्रः स पुत्रः त्वा सह अमात्यः स बान्धवः

Analysis

Word Lemma Parse
राजञ् राजन् pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s