Original

प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः ।द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च ॥ १४ ॥

Segmented

प्रोवाच च अमित-मतिः प्रश्रितम् विनय-अन्वितः द्रुपदम् पाण्डु-पुत्राणाम् संनिधौ केशवस्य च

Analysis

Word Lemma Parse
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
pos=i
अमित अमित pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
विनय विनय pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
संनिधौ संनिधि pos=n,g=m,c=7,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
pos=i