Original

पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते ।द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ॥ १३ ॥

Segmented

पाण्डवानाम् च कुन्त्याः च द्रौपद्याः च विशाम् पते द्रुपदस्य च पुत्राणाम् यथा दत्तानि कौरवैः

Analysis

Word Lemma Parse
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
pos=i
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
यथा यथा pos=i
दत्तानि दा pos=va,g=n,c=1,n=p,f=part
कौरवैः कौरव pos=n,g=m,c=3,n=p