Original

पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् ।प्रददौ चापि रत्नानि विविधानि वसूनि च ॥ १२ ॥

Segmented

पप्रच्छ अनामयम् राजन् ततस् तान् पाण्डु-नन्दनान् प्रददौ च अपि रत्नानि विविधानि वसूनि च

Analysis

Word Lemma Parse
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
अनामयम् अनामय pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दनान् नन्दन pos=n,g=m,c=2,n=p
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
वसूनि वसु pos=n,g=n,c=2,n=p
pos=i