Original

तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् ।वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः ॥ ११ ॥

Segmented

तैः च अपि अमित-बुद्धिः स पूजितो ऽथ यथाक्रमम् वचनाद् धृतराष्ट्रस्य स्नेह-युक्तम् पुनः पुनः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अमित अमित pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
यथाक्रमम् यथाक्रमम् pos=i
वचनाद् वचन pos=n,g=n,c=5,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
स्नेह स्नेह pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i