Original

ददर्श पाण्डवांस्तत्र वासुदेवं च भारत ।स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ॥ १० ॥

Segmented

ददर्श पाण्डवान् तत्र वासुदेवम् च भारत स्नेहात् परिष्वज्य स तान् पप्रच्छ अनामयम् ततः

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
परिष्वज्य परिष्वज् pos=vi
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
अनामयम् अनामय pos=n,g=n,c=2,n=s
ततः ततस् pos=i