Original

धृतराष्ट्र उवाच ।भीष्मः शांतनवो विद्वान्द्रोणश्च भगवानृषिः ।हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच भीष्मः शांतनवो विद्वान् द्रोणः च भगवान् ऋषिः हितम् परमकम् वाक्यम् त्वम् च सत्यम् ब्रवीषि माम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
हितम् हित pos=a,g=n,c=2,n=s
परमकम् परमक pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s