Original

प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप ।त्वन्निमित्तमतो नेमौ किंचिज्जिह्मं वदिष्यतः ।इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ॥ ९ ॥

Segmented

त्वद्-निमित्तम् अतो न इमौ किंचिज् जिह्मम् वदिष्यतः इति मे नैष्ठिकी बुद्धिः वर्तते कुरु-नन्दन

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
अतो अतस् pos=i
pos=i
इमौ इदम् pos=n,g=m,c=1,n=d
किंचिज् कश्चित् pos=n,g=n,c=2,n=s
जिह्मम् जिह्म pos=a,g=n,c=2,n=s
वदिष्यतः वद् pos=v,p=3,n=d,l=lrt
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
नैष्ठिकी नैष्ठिक pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s