Original

ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि ।न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ॥ ८ ॥

Segmented

तौ इमौ पुरुष-व्याघ्रौ अनागसि नृप त्वयि न मन्त्रयेताम् त्वद्-श्रेयः कथम् सत्य-पराक्रमौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
अनागसि अनागस् pos=a,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
मन्त्रयेताम् मन्त्रय् pos=v,p=3,n=d,l=vidhilin
त्वद् त्वद् pos=n,comp=y
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
सत्य सत्य pos=a,comp=y
पराक्रमौ पराक्रम pos=n,g=m,c=1,n=d