Original

न चोक्तवन्तावश्रेयः पुरस्तादपि किंचन ।न चाप्यपकृतं किंचिदनयोर्लक्ष्यते त्वयि ॥ ७ ॥

Segmented

न च उक्तौ अश्रेयस् पुरस्ताद् अपि किंचन न च अपि अपकृतम् किंचिद् अनयोः लक्ष्यते त्वयि

Analysis

Word Lemma Parse
pos=i
pos=i
उक्तौ वच् pos=va,g=m,c=1,n=d,f=part
अश्रेयस् अश्रेयस् pos=n,g=n,c=2,n=s
पुरस्ताद् पुरस्तात् pos=i
अपि अपि pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s
pos=i
pos=i
अपि अपि pos=i
अपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अनयोः इदम् pos=n,g=m,c=6,n=d
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
त्वयि त्वद् pos=n,g=,c=7,n=s