Original

इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च ।समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च ॥ ५ ॥

Segmented

इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च समौ च त्वयि राज-इन्द्र तेषु पाण्डु-सुतेषु च

Analysis

Word Lemma Parse
इमौ इदम् pos=n,g=m,c=1,n=d
हि हि pos=i
वृद्धौ वृध् pos=va,g=m,c=1,n=d,f=part
वयसा वयस् pos=n,g=n,c=3,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
pos=i
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
pos=i
समौ सम pos=n,g=m,c=1,n=d
pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तेषु तद् pos=n,g=m,c=7,n=p
पाण्डु पाण्डु pos=n,comp=y
सुतेषु सुत pos=n,g=m,c=7,n=p
pos=i