Original

चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् ।आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ॥ ४ ॥

Segmented

चिन्तयन् च न पश्यामि राजन् ते सुहृत्तमम् आभ्याम् पुरुष-सिंहाभ्याम् यो वा स्यात् प्रज्ञया अधिकः

Analysis

Word Lemma Parse
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुहृत्तमम् सुहृत्तम pos=a,g=m,c=2,n=s
आभ्याम् इदम् pos=n,g=m,c=5,n=d
पुरुष पुरुष pos=n,comp=y
सिंहाभ्याम् सिंह pos=n,g=m,c=5,n=d
यो यद् pos=n,g=m,c=1,n=s
वा वा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
अधिकः अधिक pos=a,g=m,c=1,n=s