Original

तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् ।तच्च राधासुतः कर्णो मन्यते न हितं तव ॥ ३ ॥

Segmented

तथा द्रोणेन बहुधा भाषितम् हितम् उत्तमम् तत् च राधासुतः कर्णो मन्यते न हितम् तव

Analysis

Word Lemma Parse
तथा तथा pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
बहुधा बहुधा pos=i
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
हितम् हित pos=a,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
राधासुतः राधासुत pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
pos=i
हितम् हित pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s