Original

उक्तमेतन्मया राजन्पुरा गुणवतस्तव ।दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥ २९ ॥

Segmented

उक्तम् एतन् मया राजन् पुरा गुणवत् ते दुर्योधन-अपराधेन प्रजा इयम् विनशिष्यति

Analysis

Word Lemma Parse
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
एतन् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
गुणवत् गुणवत् pos=a,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्योधन दुर्योधन pos=n,comp=y
अपराधेन अपराध pos=n,g=m,c=3,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
विनशिष्यति विनश् pos=v,p=3,n=s,l=lrt