Original

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥ २८ ॥

Segmented

दुर्योधनः च कर्णः च शकुनिः च अपि सौबलः अधर्म-युक्ताः दुष्प्रज्ञा बाला मा एषाम् वचः कृथाः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
अधर्म अधर्म pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
दुष्प्रज्ञा दुष्प्रज्ञ pos=a,g=m,c=1,n=p
बाला बाल pos=a,g=m,c=1,n=p
मा मा pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug