Original

श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः ।बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् ॥ २७ ॥

Segmented

श्रुत्वा च जीवतः पार्थान् पौर-जानपदः जनः बलवद् दर्शने गृध्नुः तेषाम् राजन् कुरु प्रियम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
जीवतः जीव् pos=va,g=m,c=2,n=p,f=part
पार्थान् पार्थ pos=n,g=m,c=2,n=p
पौर पौर pos=n,comp=y
जानपदः जानपद pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
बलवद् बलवत् pos=a,g=n,c=2,n=s
दर्शने दर्शन pos=n,g=n,c=7,n=s
गृध्नुः गृध्नु pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
प्रियम् प्रिय pos=a,g=n,c=2,n=s