Original

बलवन्तश्च दाशार्हा बहवश्च विशां पते ।यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः ॥ २५ ॥

Segmented

बलवन्तः च दाशार्हा बहवः च विशाम् पते यतः कृष्णः ततस् ते स्युः यतः कृष्णः ततस् जयः

Analysis

Word Lemma Parse
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
pos=i
दाशार्हा दाशार्ह pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
यतः यतस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
यतः यतस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s